अर्जुन उवाच!
सेनयोरुभयोर्मध्ये रथं
स्थापय मेऽच्युत
यावदेतान्निरीक्षेऽहं
योद्धुकामानवस्थितान्।
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे
Translation:-
Arjuna says:- Do take the chariot
in the middle of both the armies so that I can have a good look at these assembled
here to fight and compete with me in this battle, O’ infallible One.
योत्स्यमानानवेक्षेऽहं
य एतेऽत्र समागताः।
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः
Translation:-
I must see all those who want to
fight with me and support the wicked sons of Dhritarashtra.
संजय उवाच
एवमुक्तो हृषीकेशो गुडाकेशेन भारत।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्
एवमुक्तो हृषीकेशो गुडाकेशेन भारत।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्
Translation:-
Sanjaya says:- Complying with the
instructions of Gudakesha ( One who has conquered sleep), Hrishikesha ( One who
has conquered all the senses) pulled the magnificent chariot to the middle of
both the armies.
भीष्मद्रोणप्रमुखतः
सर्वेषां च महीक्षिताम्।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति
Translation:- Pointing to Bhishma,
Drona, and the kings of the world, Krishna said,’ O’ Partha, look! The Kurus
are all gathered here.’’
तत्रापश्यत्स्थितान्पार्थः
पितृ़नथ पितामहान्।
आचार्यान्मातुलान्भ्रातृ़न्पुत्रान्पौत्रान्सखींस्तथा
आचार्यान्मातुलान्भ्रातृ़न्पुत्रान्पौत्रान्सखींस्तथा
श्वशुरान्सुहृदश्चैव
सेनयोरुभयोरपि
Translation:-
In both armies, all Arjuna
could see was fathers, grandfathers, teachers, maternal uncles, brothers, sons,
grandsons, companions, in-laws, and well-wishers.
तान्समीक्ष्य स
कौन्तेयः सर्वान्बन्धूनवस्थितान्
कृपया परयाऽऽविष्टो
विषीदन्निदमब्रवीत्।
Translation:- Seeing only the
presence of relatives on the battlefield, Kaunteya was overcome with the
compassion.
अर्जुन उवाच
दृष्ट्वेमं स्वजनं
कृष्ण युयुत्सुं समुपस्थितम्
सीदन्ति मम गात्राणि
मुखं च परिशुष्यति।
Translation:-
Arjuna says:- O’ Krishna, my
limbs are trembling and my mouth is drying up at the sight of my very own
friends and relatives here on the battlefield, ready to kill each other.
वेपथुश्च शरीरे मे
रोमहर्षश्च जायते
गाण्डीवं स्रंसते
हस्तात्त्वक्चैव परिदह्यते
Translation:-
My body is shuddering, my hair is
standing on end, Gandiva, my bow is falling off my hand, and my skin burns.
न च शक्नोम्यवस्थातुं
भ्रमतीव च मे मनः
निमित्तानि च पश्यामि
विपरीतानि केशव
Translation:-
O’ Keshava, killer of Keshi
demon, my mind is reeling in confusion and I see only bad omens bringing
misfortune.
न च श्रेयोऽनुपश्यामि
हत्वा स्वजनमाहवे
न काङ्क्षे विजयं कृष्ण
न च राज्यं सुखानि च
Translation:- How can there be merit in killing my own kith and kin? O’ Krishna, I have neither a desire of
winning this battle nor a desire for a
kingdom nor for any happiness.
किं नो राज्येन गोविन्द
किं भोगैर्जीवितेन वा
येषामर्थे काङ्क्षितं
नो राज्यं भोगाः सुखानि च।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च
आचार्याः पितरः
पुत्रास्तथैव च पितामहाः।
मातुलाः श्चशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा
मातुलाः श्चशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा
एतान्न हन्तुमिच्छामि
घ्नतोऽपि मधुसूदन
अपि त्रैलोक्यराज्यस्य
हेतोः किं नु महीकृते
निहत्य
धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन।
Translation:-
What is the use of the kingdom or
enjoyment in life, if those we want to share it are present in the battle? O’ Govinda,
teachers, fathers, sons, grandfathers, maternal uncles, grandsons, fathers-in-law,
grand-nephews, brothers-in-law, and others have put their lives and wealth on
stake here. I refuse to kill them, O’ Madhusudan, even if they attack me. Leave
along with earth, even if You give me control of all three worlds, I will not fight.
What pleasure is there in killing the sons of Dhritarashtra, I am asking you,
Janardana.
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः
तस्मान्नार्हा वयं
हन्तुं धार्तराष्ट्रान्स्वबान्धवान्।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव
Translation:-
O’ Madhav, killing them will be committing
a sin. Nothing justifies killing the sons of Dhritarashtra and our own friends.
Does happiness lie in killing our own family?
यद्यप्येते न पश्यन्ति
लोभोपहतचेतसः।
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम्
कथं न ज्ञेयमस्माभिः
पापादस्मान्निवर्तितुम्।
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन
Translation:- I agree that these people are motivated by greed.
But, Janardana, we need not commit the same sin as them being fully aware of a
crime.
कुलक्षये प्रणश्यन्ति
कुलधर्माः सनातनाः।
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत
Translation:- Irreligious practices
increase when the dynasties get destroyed and family traditions are lost.
अधर्माभिभवात्कृष्ण
प्रदुष्यन्ति कुलस्त्रियः।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः
Translation: -With irreligion,
women become immoral producing unwanted children, O’ Krishna.
सङ्करो नरकायैव
कुलघ्नानां कुलस्य च।
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः
Translation:- The unwanted population makes an existence a
living hell for one and all. Even the ancestors are doomed, being deprived of
the sacrificial offering of food and water.
दोषैरेतैः कुलघ्नानां
वर्णसङ्करकारकैः।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः
Translation: - The net result is
destruction of all the dharma, whether related to a family or a community, merely
by the evil act of breaking cultural traditions.
उत्सन्नकुलधर्माणां
मनुष्याणां जनार्दन।
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम
Translations:-O’ Janardana, I
have heard from the learned sources that those who mess with the family
traditions are condemned to the hell eternally.
अहो बत महत्पापं कर्तुं
व्यवसिता वयम्।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः
Translation: - How ironic that we
ourselves are trying to commit a sinful act of killing our own family! And for
What? Simply to enjoy kingly pleasures?
यदि
मामप्रतीकारमशस्त्रं शस्त्रपाणयः।
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत्
Translation:- I would die rather
unarmed and without any resistance, when attacked by the weapons of the sons of Dhritarashtra on
the battlefield.
सञ्जय उवाच
एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्।
विसृज्य सशरं चापं शोकसंविग्नमानसः
एवमुक्त्वाऽर्जुनः संख्ये रथोपस्थ उपाविशत्।
विसृज्य सशरं चापं शोकसंविग्नमानसः
Translation:-
Sanjaya said:- With these words, Arjuna put
down his bow and arrows and sank to the seat of the chariot with a heart
overflowing with grief.
To be continued...
Kaushik
©