तस्मात्त्वमिन्द्रियाण्यादौ
नियम्य भरतर्षभ।
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्
पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्
Translation:- Arjuna, don’t waste
any time in controlling the senses and kill the lust very fast since it destroys the knowledge.
इन्द्रियाणि
पराण्याहुरिन्द्रियेभ्यः परं मनः।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः
Translation:- Remember that all
the senses are much superior then the objects and mind are much superior then
the senses. The mind is the biggest muscle.
एवं बुद्धेः परं
बुद्ध्वा संस्तभ्यात्मानमात्मना।
जहि शत्रुं महाबाहो कामरूपं दुरासदम्
जहि शत्रुं महाबाहो कामरूपं दुरासदम्
Translation:- Soul controls all the
material senses. Arjuna, use your spiritual power to destroy the enemy called lust.
श्री भगवानुवाच
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।
इमं विवस्वते योगं प्रोक्तवानहमव्ययम्।
विवस्वान् मनवे प्राह
मनुरिक्ष्वाकवेऽब्रवीत्।
Translation:- Shri Krishna says:-
It was taught by me to Vivasan who later shared it with the Manu and it was
passed to Ikshvaku.
एवं परम्पराप्राप्तमिमं
राजर्षयो विदुः।
स कालेनेह महता योगो नष्टः परन्तप
स कालेनेह महता योगो नष्टः परन्तप
Translation:- The supreme science
was handled in the continuous tradition. But with the time, the yogic science
was lost.
स एवायं मया तेऽद्य
योगः प्रोक्तः पुरातनः।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्
Translation:- I am sharing you
the science of Yoga. It is the science that you are blessed to hear being my
true devotee.
अर्जुन उवाच
अपरं भवतो जन्म परं जन्म विवस्वतः।
अपरं भवतो जन्म परं जन्म विवस्वतः।
कथमेतद्विजानीयां
त्वमादौ प्रोक्तवानिति
Translation:-Arjuna says:-How it is possible
that you shared it with the Vivasvan when the fact was that he was born before
you?
श्री भगवानुवाच
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।
तान्यहं वेद सर्वाणि न
त्वं वेत्थ परन्तप
Translation:- Krishna says:- Both
you and I have taken many births before. You don’t remember but I remember
everything.
अजोऽपि सन्नव्ययात्मा
भूतानामीश्वरोऽपि सन्।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया
Translation:- I am the controller of
all the universe. Although I am birthless, I appear on the earth in form of the
energies.
यदा यदा हि धर्मस्य
ग्लानिर्भवति भारत।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्
Translation:- When in the certain
times, there is a decline in a Dharma
and Satya and rise of adharma, I appear myself on the earth.