त्यक्त्वा कर्मफलासङ्गं
नित्यतृप्तो निराश्रयः।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः
Translation:- Krishna to Arjuna:-
Man who is detached from the results of his action is always independent and
satisfied.
निराशीर्यतचित्तात्मा
त्यक्तसर्वपरिग्रहः।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्
Translation:- Krishna to Arjuna:-
Man is in control of his mind and intelligence with no possession. He performs
only the needed actions.
यदृच्छालाभसन्तुष्टो
द्वन्द्वातीतो विमत्सरः।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते
Translation:- Krishna to Arjuna:-
Man who follows the upper quote is free
from envy and duality in a mind, success and failure.
गतसङ्गस्य मुक्तस्य
ज्ञानावस्थितचेतसः।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते
यज्ञायाचरतः कर्म समग्रं प्रविलीयते
Translation:- Krishna to Arjuna:-
Man who is detached from results is always transcendental.
ब्रह्मार्पणं
ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम्।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना
Translation:- Krishna to Arjuna:-
For a man, whose thoughts are completely absorbed in a God, all his offerings are
also spiritual. He attains God easily.
दैवमेवापरे यज्ञं
योगिनः पर्युपासते।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति
Translation:- Krishna to Arjuna:-
People always prefer to make the material offerings to all the devatas, while
very few sacrifices themselves.
श्रोत्रादीनीन्द्रियाण्यन्ये
संयमाग्निषु जुह्वति।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति
Translation:- Krishna to Arjuna:-
In the fire of controlled mind, some
sacrifice their sense of the hearing.
सर्वाणीन्द्रियकर्माणि
प्राणकर्माणि चापरे।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते
Translation:- Krishna to Arjuna:-
Some offer the functions of their organs.
द्रव्ययज्ञास्तपोयज्ञा
योगयज्ञास्तथापरे।
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः
स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः
Translation:- Krishna to Arjuna:-
Some sacrifice their wealth in a charity; Some offer the austerities; Some
follow the yoga, and Some take the vow to study the Vedas.
अपाने जुह्वति प्राण
प्राणेऽपानं तथाऽपरे।
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः
प्राणापानगती रुद्ध्वा प्राणायामपरायणाः
अपरे नियताहाराः
प्राणान्प्राणेषु जुह्वति
Translation:- Krishna to Arjuna:-
People practice breath control by sacrificing the inhalation into
exhalation and vice a versa and some give up their food.
सर्वेऽप्येते यज्ञविदो
यज्ञक्षपितकल्मषाः
यज्ञशिष्टामृतभुजो
यान्ति ब्रह्म सनातनम्
Translation:- Krishna to Arjuna:-
Such sacrifices have the power to clear your impurities in a mind.
नायं लोकोऽस्त्ययज्ञस्य
कुतो़ऽन्यः कुरुसत्तम
Translation:- Krishna to Arjuna:-
O’ Arjuna, without any sacrifice, no one achieves happiness in their life.
To be continued...
Kaushik