ये मे मतमिदं
नित्यमनुतिष्ठन्ति मानवाः
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः
श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः
Translation: - Arjuna, practising my teachings faithfully without any envy,
you will get back the freedom from the karmic bonding.
ये त्वेतदभ्यसूयन्तो
नानुतिष्ठन्ति मे मतम्।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः
Translation: - Those who don’t follow my principles and teachings will live
their life in misery.
सदृशं चेष्टते स्वस्याः
प्रकृतेर्ज्ञानवानपि।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति
Translation: - Both the wise and the ignorant people act by their nature.
इन्द्रियस्येन्द्रियस्यार्थे
रागद्वेषौ व्यवस्थितौ।
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ
तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ
Translation: - Senses affect desires. Do not let them be in your
control as they block the self-realization path.
श्रेयान्स्वधर्मो
विगुणः परधर्मात्स्वनुष्ठितात्।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः
Translation: - It is always best to act according to one’s nature even if it
is not done perfectly, it is still better than doing others duty.
अर्जुन उवाच
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः
Translation: Arjuna says: - What is it that makes one act sinfully and
improperly against his will or wish?
श्री भगवानुवाच
काम एष क्रोध एष रजोगुणसमुद्भवः।
काम एष क्रोध एष रजोगुणसमुद्भवः।
महाशनो महापाप्मा विद्ध्येनमिह
वैरिणम्
Translation: Shri Krishna says: - It is lust and lust alone which is the biggest enemy of all world. Any product of passion is transformed into anger.
धूमेनाव्रियते
वह्निर्यथाऽऽदर्शो मलेन च।
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्
यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम्
Translation: - Over desire can cover the mind’s clarity just as the fire catches
the jungle.
आवृतं ज्ञानमेतेन
ज्ञानिनो नित्यवैरिणा।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च
कामरूपेण कौन्तेय दुष्पूरेणानलेन च
Translation: -Even the wise people are covered by the force of lust.
इन्द्रियाणि मनो
बुद्धिरस्याधिष्ठानमुच्यते।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्
Translation: - Overwhelming the embodied soul, lust takes the charges
through all the senses, our mind and the intelligence power.
To be continued...
Kaushik