कर्मणैव हि संसिद्धिमास्थिता जनकादयः।
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि
Translation:
- This is King Janak has attained perfection. By action without the
attachment to the results. Se the example to the others.
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते
Translation:- The world follows the actions of the greatest man.
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि
Translation:-
O’ Partha, Even I do not require to perform the duty but still I have to do my
duty to guide you.
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः
Translation:-Because,
Partha, If I do not do my duty now, It can set an example to other people for
not doing their duty.
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्।
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः
सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः
Translation:-
If I do not act, Later the world will suffer and I will be responsible for it.
There will be the mad people who will destroy humanity. Only because I don’t do my
duty now.
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत।
कुर्याद्विद्वांस्तथासक्तश्िचकीर्षुर्लोकसंग्रहम्
कुर्याद्विद्वांस्तथासक्तश्िचकीर्षुर्लोकसंग्रहम्
Translation:-
The ignorant act is always attached to
the results of their activities while the wise act inspires the masses.
न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम्।
जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन्
जोषयेत्सर्वकर्माणि विद्वान् युक्तः समाचरन्
Translation:- The wise should not confuse. They should inspire
themselves for the duty.
प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः।
अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते
अहङ्कारविमूढात्मा कर्ताऽहमिति मन्यते
Translation:-
There are three modes of material nature.
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते
Translation:-
Arjuna, the knowledgeable person knows all about the duties and the soul, karma and gunas. He is never attached to anything.
प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु।
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्
तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत्
Translation:-
Those guys who are influenced by the gunas are attached to the material objects
and the enjoyment. Wise should stay away from material satisfaction things.
मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः
Translation:-
Meditate to me, and surrender to me with a mind free from the desires, ego, grief.You will get all your answers.
To be continued.....
Kaushik