सञ्जय उवाच
तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः
तं तथा कृपयाऽविष्टमश्रुपूर्णाकुलेक्षणम्।
विषीदन्तमिदं वाक्यमुवाच मधुसूदनः
Translation:-
Sanjaya said- Lord Madhusudan addressed Arjuna who was wallowing in pity and shedding
tears profusely.

श्री भगवानुवाच
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन
कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन
Translation:-
Shri Bhagavan
said:-
From where these
weakness has come, Arjuna, that too at this time of danger? It does not befit
an Aryan like you who has lived a life of values. This will bring you neither reputation
nor heaven.

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप
Translation:
- Do not fall or prey to this weakness, O’ Partha, O’ Parantapa, give up this
unmanliness and rise to the occasion to fight.
अर्जुन उवाच
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन
कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन
Translation:
-
O’
Madhusudhan, how can I attack Bhishma and Drona? How can I shoot the arrows to
those who I have worshipped?

गुरूनहत्वा हि महानुभावान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान्
श्रेयो भोक्तुं भैक्ष्यमपीह लोके।
हत्वार्थकामांस्तु गुरूनिहैव
भुञ्जीय भोगान् रुधिरप्रदिग्धान्
I would rather live a life of begging then
killing my own relatives and teachers, however covetous they may be. After
killing them, all the pleasures will have no significance, tainted with their
blood.

न चैतद्विद्मः कतरन्नो गरीयो
यद्वा
जयेम यदि वा नो जयेयुः।
यानेव हत्वा न जिजीविषाम
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः
यानेव हत्वा न जिजीविषाम
स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः
Translation:-
Right now, I
am not sure what is better. Conquering them or getting conquered? I do not wish to live after killing them. Yet
they stand on the side of the sons of Dhritarashtra in the battle.

कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्यान्निश्िचतं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्
पृच्छामि त्वां धर्मसंमूढचेताः।
यच्छ्रेयः स्यान्निश्िचतं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्
Translation: -
I am now anxious. I am confused about my duties. I surrender to you as your disciple.
Please guide me in my best interest.

न हि प्रपश्यामि ममापनुद्या
द्यच्छोकमुच्छोषणमिन्द्रियाणाम्।
अवाप्य भूमावसपत्नमृद्धम्
राज्यं सुराणामपि चाधिपत्यम्
अवाप्य भूमावसपत्नमृद्धम्
राज्यं सुराणामपि चाधिपत्यम्
Translation:-
Winning a prosperous
kingdom on the earth or acquiring sovereign powers like that of the celestial
beings will not be sufficient to nullify the immense grief within that is
drying up in my senses.

सञ्जय उवाच
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह
एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप।
न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह
Translation:-
And then Arjuna declared to the Hrishikesha,’ O’ Govinda, I will not fight in
the battle.’ There was silence observed.

तमुवाच हृषीकेशः प्रहसन्निव भारत।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः
Translation:-
‘O’ King,’ Hrishikesha then spoke smilingly to the grieving Arjuna, right in
the middle of both the armies.

श्री भगवानुवाच
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे।
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः
Translation:-
Shri Bhagwan
said:-
Your words
are wise but you are lamenting for something that is unworthy. Neither for the
living nor for the dead does a wise man lament.

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः
न चैव न भविष्यामः सर्वे वयमतः परम्
न चैव न भविष्यामः सर्वे वयमतः परम्
Translation:-
There is no such time when I or you or all these kings were not in existence.
And, we shall all exist in the future too.

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति
Translation:-
Childhood,
youth, old age are the simple phases in the journey of the embodied soul. The
next phase is another body. There is
nothing abnormal.

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत
Translation:-
Interaction with the sense objects leads to the experience of the joy and sorrow
which are as temporary as the summer and winter that continuously come and
go, O’ son of Kunti. You must adapt to them, tolerate them without losing your
balance, O’ ruler of Bharata.

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते
समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते
Translation:
-
The one who
is wise enough to tolerate the dualities, to whom joy and the sorrow are the ones
and the same, he becomes qualified for the eternal life, O’ Arjuna.

नासतो विद्यते भावो नाभावो विद्यते सतः।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः
Translation:
- That which is temporary is not ultimate reality because ultimate reality
is unchangeable and indestructible. This is the conclusion derived by the wise who
have pondered on the subject at the length.
अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति
Translation:
- Imperishable and indestructible that is the nature of the soul which pervades
the body.

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत
Translation:
- What can be destroyed is the eternal body and the soul is the imperishable and
indestructible. O’ Arjuna, rise and fight.

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते।
Translation:- In the
ignorance one may think that a soul can slay another soul, or a soul gets
slayed by another soul but in the truth, the soul can
neither can be killed nor can be destroyed.

न जायते म्रियते वा कदाचि
न्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे
न्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे
Translation:-
Soul neither
takes birth nor dies. It is ageless, eternal. Even with the destruction of the
body, the soul is never destroyed.

To be continued...
©
Kaushik