अथ चैत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि
Translation:-
R u refusing to fight? If you are refusing this dharmic battle, you are sinning
by not performing your duty. You will lose your reputation too.
![]() |
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते
संभावितस्य चाकीर्तिर्मरणादतिरिच्यते
Translation:-
You will be remembered as a coward. Dishonour is the worst than death.

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्
Translation:-
Brave fighters who praise you now will assume
you left the battle fearing for your life. They will lose all the respect for you.

अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्
Translation:-
Your hidden enemies will humiliate you, even your ability will be questioned?
Could there be anything worst than this?

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः
Translation:-
In a case, you die while fighting, you will experience pleasure in heaven.
If you win, you will experience pleasures on the earth. It is a win-win situation.
So, standup, O’ Arjuna, and fight the battle with the determination.

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि
Translation:-
And if you fight because it is your responsibility, disregarding the joy and
sorrow and loss then there is no sin incurred anyway.

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श्रृणु।
बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि
बुद्ध्यायुक्तो यया पार्थ कर्मबन्धं प्रहास्यसि
Translation:-
I have just shared with you the wisdom of the Sankhya yoga also
known as analytical knowledge. Now hear well as I tell you about buddhi
yoga. O’ Partha, this wisdom will free you from the bondage of the karma.
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्
Translation:-
Following the path of the dharma will never be wasted. It will never
hamper your progress. Whereas even a little advancement will save you from many
dangers.

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्
Translation:-
This path requires determination and focus. In a case the intelligence is
multi-branched then you will be distracted,

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः
वेदवादरताः पार्थ नान्यदस्तीति वादिनः
Translation:-
The Vedas advocate rituals by an appealing play of floral words. Men of scanty
knowledge get attracted to it and they don’t look beyond.

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति
Translation:-
For such people, their only goal is a material desire and the wealth, heavenly
planets, or a good birth, or a power which they hope to achieve through Vedic
rituals.
No comments:
Post a Comment