वेदाविनाशिनं नित्यं य
एनमजमव्ययम्।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्।
Translation: - Knowing that the soul is a birthless, deathless, and indestructible, how will you smash anyone?
Or how will anyone be killed, Partha?
![]() |
वासांसि जीर्णानि यथा
विहाय
नवानि गृह्णाति नरोऽपराणि।
नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय
जीर्णा
न्यन्यानि संयाति नवानि देही
न्यन्यानि संयाति नवानि देही
Translation: - Just as we discard old, worn-out
clothes, the soul tears off the body to enter a new body at the time of death.
A body is for the soul what clothes are for us.

नैनं छिन्दन्ति
शस्त्राणि नैनं दहति पावकः।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः
Translation: - The soul cannot be
wounded by any weapon. It cannot be burnt by fire nor moistened by the water
nor by the wind.

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य
एव च।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः
Translation: - The soul cannot be
broken nor burnt nor dissolved. It is a eternal and immovable.

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि
Translation: - Knowing that the
self is invisible, inconceivable and unchangeable, you should not lament for
the body.

अथ चैनं नित्यजातं
नित्यं वा मन्यसे मृतम्।
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि
तथापि त्वं महाबाहो नैवं शोचितुमर्हसि
Translation: -Even if you wish to
believe that the self undergoes constant birth and the death, there is still no
reason to mourn for it, Arjuna.

जातस्य हि ध्रुवो
मृत्युर्ध्रुवं जन्म मृतस्य च।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि
Translation: -Because those who are
born will certainly die one day, and those who die will certainly born again.
Why then grieve over it?

अव्यक्तादीनि भूतानि
व्यक्तमध्यानि भारत।
अव्यक्तनिधनान्येव तत्र का परिदेवना
अव्यक्तनिधनान्येव तत्र का परिदेवना
Translation: - All the created
things are unmanifested before birth and after death. They manifest only
during life. Don’t grieve on it, a descendant of the Bharata?

आश्चर्यवत्पश्यति
कश्चिदेन
माश्चर्यवद्वदति तथैव चान्यः।
माश्चर्यवद्वदति तथैव चान्यः।
आश्चर्यवच्चैनमन्यः
श्रृणोति
श्रुत्वाप्येनं वेद न चैव कश्चित्
श्रुत्वाप्येनं वेद न चैव कश्चित्
Translation: - For some, the soul
is amazing to see, for some it is perplexing to here, and for the some, it is a
mystery when it is been described. No one has been able to decode the soul yet.

देही नित्यमवध्योऽयं
देहे सर्वस्य भारत।
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि
तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि
Translation: - Don’t grieve for any a living being because the soul dwelling within the body is always an immortal.

स्वधर्ममपि चावेक्ष्य न
विकम्पितुमर्हसि।
धर्म्याद्धि युद्धाछ्रेयोऽन्यत्क्षत्रियस्य न विद्यते
धर्म्याद्धि युद्धाछ्रेयोऽन्यत्क्षत्रियस्य न विद्यते
Translation: - Being a warrior,
it is your duty to fight without fear. There could be nothing more righteous
for a 'Kshatriya' then to fight against the injustice and the adharma.

यदृच्छया चोपपन्नं
स्वर्गद्वारमपावृतम्।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्
Translation: - Fighting a battle
opens the gates of the heavenly abode for the warriors. O’ Partha, an unsought
opportunity like this should make you happy.

No comments:
Post a Comment